PDF TitleSri Mahalakshmi Ashtakam Lyrics in Sanskrit PDF
Category
Total Pages2
Posted By Admin
Posted On Aug 08, 2024
Sri Mahalakshmi Ashtakam in Sanskrit PDF

Sri Mahalakshmi Ashtakam Lyrics in Sanskrit PDF

Let’s read and know the lyrics of Sri Mahalakshmi Ashtakam to increase wealth in their homes. Ashtaka means having eight objects. This sloka, which comes in two verses, was sung by Indran in praise of Mahalakshmi in the “Padma Purana”. Reciting the Sri Mahalakshmi Ashtaka given below daily or on Tuesdays and Fridays will gradually remove money problems. Wealth will increase in homes.

Sri Mahalakshmi Ashtakam in Sanskrit

॥ श्री महालक्ष्म्यष्टकम् ॥

नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥

नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥

सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥

सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥

आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥

स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥

पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥

श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥

महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥

एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥

त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥

॥इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥

Download Sri Mahalakshmi Ashtakam in Sanskrit PDF

Click here to Download the PDF

Leave a Reply

Your email address will not be published. Required fields are marked *