PDF TitleSri Lakshmi Ashtottara Shatanama Stotram in English PDF
Category
Total Pages5
Posted By Admin
Posted On Aug 07, 2024
Sri Lakshmi Ashtottara Shatanama Stotram in English

Sri Lakshmi Ashtottara Shatanama Stotram in English PDF

Devyuvācha

Devadeva! Mahādeva! Trikāljña! Maheśvara!

Karunākara Deveśa! Bhaktānugrahakāraka!॥

Ashtottara śataṁ lakṣmyāḥ śrotumicchāmi tattvataḥ॥

 

Īśvara uvācha

Devi! Sādhu mahābhāge mahābhāgya pradāyakam।

Sarvaishvaryakaraṁ puṇyaṁ sarvapāpa praṇāshanam॥

Sarvadāridrya śamanam śravaṇādbhukti muktidaṁ।

Rājavashyakaraṁ divyaṁ guhyād-guhyataraṁ param॥

Durlabhaṁ sarvadevānāṁ catuṣṣaṣṭi kalāspadam।

Padmādīnāṁ varāntānāṁ nidhīnāṁ nityadāyakam॥

Samasta deva samservyam aṇimādyashta siddhidam।

Kimatra bahunokeyna devī pratyakṣa dāyakam॥

Tava prītyādya vakṣyāmi samāhitamanāśśṛṇu।

Ashtottara śatasyāsya mahālakṣmīstu devatā॥

Klīṁ bīja padamityuktaṁ śaktistu bhuvaneśvarī।

Aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ॥

 

Dhyānam

Vande padmakarāṁ prasannavadanāṁ saubhāgyadāṁ bhāgyadāṁ।

Hastābhyāmabhayapradāṁ maṇigaṇaiḥ nānāvidhaiḥ bhūṣhitām।

Bhaktābhīṣṭa phalapradāṁ harihara brahmādhibhisssevitām।

Pārśve paṁkaja śaṁkhapadma nidhibhiḥ yuktāṁ sadā śaktibhiḥ॥

 

Sarasija nayane sarojahaste dhavala tarāṁśuka gandhamālya śobhe।

Bhagavati harivallabhe manoḥjñe tribhuvana bhūtikari prasīdamahyam॥

 

Om

Prakṛtiṁ vikṛtiṁ vidyāṁ sarvabhūta-hitapradām।

Shraddhāṁ vibhūtiṁ surabhiṁ namāmi paramātmikām॥1॥

 

Vācaṁ padmālayāṁ padmāṁ śuchiṁ svāhāṁ svadhāṁ sudhām।

Dhanyāṁ hiraṇyayīṁ lakṣmīṁ nityapuṣṭāṁ vibhāvarīm॥2॥

 

Aditiṁ ca ditiṁ dīptāṁ vasudhāṁ vasudhāriṇīm।

Namāmi kamalāṁ kāntāṁ kāmyāṁ kṣīrodasaṁbhavām॥3॥

 

Anugrahapradāṁ buddhi-managhāṁ harivallabhām।

Aśokāmamṛtāṁ dīptāṁ lokashokavināśinīm॥4॥

 

Namāmi dharmānilayāṁ karuṇāṁ lokamātaram।

Padmapriyāṁ padmahastāṁ padmākṣīṁ padmasundarīm॥5॥

 

Padmodbhavāṁ padmamukhīṁ padmanābhapriyāṁ ramām।

Padmamālādharāṁ devīṁ padminīṁ padmagandhinīm॥6॥

 

Puṇyagaṁdhāṁ suprasannāṁ prasādābhimukhīṁ prabhām।

Namāmi chandravadanāṁ chandrāṁ chandrasahodarīm॥7॥

 

Caturbhujaṁ chandrarūpā-mindirā-minduśītalām।

Āhlāda jananiṁ puṣṭiṁ śivāṁ śivakarīṁ satīm॥8॥

 

Vimalāṁ viśvajananiṁ tuṣṭiṁ dāridryanāśinīm।

Prītipuṣkarīṇīṁ śāntāṁ śuklamālyāṁbarām śriyam॥9॥

 

Bhāskarīṁ bilvanilayāṁ varārohāṁ yaśasvinīm।

Vasundharā mudārāṁgāṁ hariṇīṁ hemamālinīm॥10॥

 

Dhanadhānyakarīṁ siddhiṁ sadāsaumyāṁ śubhapradām।

Nṛpaveśmagatāṁ nandāṁ varalakṣmīṁ vasup radām॥11॥

 

Śubhāṁ hiraṇyaprākārāṁ samudratanayāṁ jayām।

Namāmi maṅgalāṁ devīṁ viṣṇuvakṣaḥsthalasthitām॥12॥

 

Viṣṇupatnīṁ, prasannākṣīṁ nārāyaṇasamāśritām।

Dāridryadhvaṁsinīṁ devīṁ sarvopadravavāriṇīm॥13॥

 

Navadurgāṁ mahākālīṁ brahmaviṣṇuśivātmikām।

Trikāljñānasaṁpannāṁ namāmi bhuvaneśvarīm॥14॥

 

Lakṣmīṁ kṣīrasamudrarāja tanayāṁ śrīraṅgadhāmeśvarīm।

Dāsībhūta samastadeva vanitāṁ lokeka dīpāṁkurām॥

Śrīmanmaṁda kaṭākṣa labdha vibhavad-brahmendra gaṅgādhārām।

Tvāṁ trailokya kuṭumbinīṁ sarasijāṁ vande mukundapriyām॥15॥

 

Mātarnamāmi! Kamale! Kamalāyatākṣi!

Śrī viṣṇu hṛt-kamalavāsini! Viśvamātaḥ!

Kṣīrodaje kamala komala garbhagauri!

Lakṣmī! Prasīda satataṁ samatāṁ śaraṇye॥16॥

 

Trikālaṁ yo japet vidvān ṣaṇmāsaṁ vijitendriyaḥ।

Dāridrya dhvaṁsanaṁ kṛtvā sarvamāpnot-yayatnataḥ।

Devīnāma sahasreṣu puṇyamaṣṭottaraṁ śatam।

Yena śriya mavāpnoti koṭijanma daridrataḥ॥17॥

 

Bhṛguvāre śataṁ dhīmān paṭhet vatsaramātrakam।

Aṣṭaiśvary mavāpnoti kubera iva bhūtale॥

Dāridrya mocanaṁ nāma stotramam bāparam śatam।

Yena śriya mavāpnoti koṭijanma daridrataḥ॥18॥

 

Bhuktvatū vipulān bhogān ante sāyujyamāpnuyāt।

Prātaḥkāle paten nityaṁ sarva duḥkhopa śāntaye।

Pathantu ciṁtayeddevīṁ sarvābharana bhūṣitām॥19॥

 

॥ Iti śrī lakṣmī aṣṭottara śatanāmastotraṁ sampūrṇam॥

Download Sri Lakshmi Ashtottara Shatanama Stotram in English PDF

Click here to Download the PDF

Leave a Reply

Your email address will not be published. Required fields are marked *